tyAgarAjAdanyam na jAnE - Lyrics
- Sharanya naidu
- Mar 6, 2023
- 1 min read
tyAgarAjAdanyam na jAnE
raagam: darbAr
Aa:S R2 M1 P D2 N2 S Av: R2 S N2 S D2 P M1 R2 G2 G2 R2 S
taaLam: Adi Composer: Muttuswaamee Dikshitar Language: Sanskrit
pallavi
tyAgarAjAdanyam na jAnE guruguhAdi samasta dEvatA svarUpiNah shrI
anupallavi
rAgAdi vrttirahita svAnubhOgAnanda sphUrtti vishESAt bhU- gandhavAha vahni jala gagana puSpavadyajvamaya mUrttE shrI
caraNam satva raja tamOguNAtIta satya jnAnAnanda rUpiNO dvitvAdi bhEda kartana paramAdvaita svAtmAnanda rUpiNO tritva paricchEda rAhitya traipada paramAdvaita rUpiNO tatvam padArttha shOdana shESita tatpada lakSyArttha svarUpiNO tatva samaSti vyaSti rUpalaya tArakabrahma rUpAtmanO tatvam svAtiriktas-sahanatat saktamAna rUpAtmana shrI
Comments