shrI datta shrI datta shrI datta
raagam: shivaranjani
Aa:S R2 G2 P D2 S Av: S D2 P G2 R2 S
taaLam: Adi Composer: Ganapati Saccidananda. Language:
pallavi
shrI datta shrI datta shrI datta jai jai datta jai datta jai datta jai datta srI srI datta
caraNam 1 hrtpadmE OmkArAkAram dEvam shrI dattam dhyAyAmi prANEsham sarvAkAram shrI dattam caraNam 2 pAdAbjE hastAbjE shiSyAnIka shrIsArE sEvEham shrInAtham pAdyai rarghyai shrI dattam caraNam 3 pIyUSaih pancAngai shuddhOdairgAngEyaih snAnEna sEvEham shraddhAyukta shrIIdattam caraNam 4 acchaishshrIvAsObhirvaidhAtrai sUtraishca shrIgandhai sindhUrai rAsEvE shrI dattam caraNam 5 nAmALI mantrOtthairhrtpadmai shrIpAdau sampUjya sEvEham dhUpairdIpaishshrI dattam caraNam 6 naivEdyai sadbhOjyai stAmbUlai sOtsAhaih karpUra jvAlAbhishcAsEvE shrI dattam caraNam 7 mantrOktaih puSpaughai sancArai stOtraishca nityam tam sEvEham saccidAnandam shrI dattam??
Comments