nrtyati shambhu
raagam: sarasvati
Aa:S R2 M2 P D2 S Av: S N2 D2 P M2 R2 S
taaLam: Unknown Composer: Ganapati Saccidananda. Language:
pallavi
nrtyati shambhushshikharAgrE sAkSiNyAm tvayi hE janani
caraNam 1 dhimi dhimi dhim dhimi takiTa mrdangaka tALa vashanvada padacalana padacalanocita nEtra vicAlana rItI saubhaga marmajnO caraNam 2 nartam nartam nayana manOjnam pasha tyanupada mAsyam tE pashyam pashyam pracalita nayanO galayati caraNam tvayi lOlO caraNam 3 tava sAkUtam mrdu parihAsam vIkSyO dagrOtpada calanO santOSam kila gilitu mashaktO nijapaTu hasitAn mukharayatE caraNam 4 ittham bhUtE vikalitashObhE shivanrtyE shrngishshEtE bhrngirbhramati cyutagItE gaNapati rEka stuNDa mudIryapratimuhu rEtA nAhvayatE caraNam 5 atha suvishada mrduhasita lasita mukhi shambhOrartham bhavasi tvam kalavikaraNa padayugaLa nigaLa mapi sadyastryati tava yOgAt takiTa takiTa dhimi dhimita dhimita kiTa nartana muccai pracalati bhO jayati jayati rasa hrdaya nicaya miha saccidAnandaikAkAram
Comentários