vimukti sannibhA
raagam: candrakauns
Aa:S G2 M1 D1 N3 S Av: S N3 D1 M1 G2 S
taaLam: t/Adi Composer: Ganapati Saccidananda. Language:
pallavi
vimukti sannibhA suSupti rasti sA
caraNam 1 sadaiva jAgrati tathaiva svapnakE nitAnta cAriNI vibhinna vESagA bahu shramAnvitA yadaiva dhIriyam virAma mIhatE sva karmata stadA caraNam 2 jayadA hi dhIriyam jahAti khAni ca tadIya sanskrtI rapi shramAplutA abOdha sAgarE svayam hi majjitA sada?kurAntarE dharAjavat sthitA caraNam 3 yadaivadhIriyam punashca karmatassamiddha vikriyA tadaiva jAgaram samEti vEtarat tatassu Suptira pyasau na saccidAnandasya mE matA
Comments