naTanam aaDinaar - Lyrics
- Sharanya naidu
- Feb 24, 2023
- 1 min read
naTanam aDinaar
raagam: vasantaa
17 sooryakaantam janya Aa: S M1 G3 M1 D2 N3 S Av: S N3 D2 M1 G3 R1 S
taaLam: aTa Composer: GOpaalakrishna Bhaaratiyaar Language: Tamil
pallavi
naTanam AdinAr veghu nAgarIkamAgavE kanaka sabhaiyil Ananda
anupallavi
vaDakayilaiyil munnAl mAmunikkaruL sheidapaDi tavarAmal tillaippadiyil vandu tai mAdattil guru pUshattil paghal nErattil
solkaTTu swara
tAm takiTa takajham takaNam tarikum taridhIm dhimita takajham takiNam tata nI sa ri sa ri sA sA ri sa dhA sa ni dha dha ri sa sA dha ni sA sa sa sa rI sa rI ri rI ri rI sa ni dha sa sa sa ri sa sa ri sa sa sa ni sa ri sa ri sa sa sA sa ri sa ni dhA dhA dha ni dha dha mA dha ma ga ri sa
caraNam
aSTa dishaiyil giDugiDenru shEDan talai nDunga aNDam adira gangai tuLi shidara ponnADavan koNDADa iSTamudanE gOpAlakrSNan pADa shaDaiyADa aravu paDamADa adilE naTamADa tomtOmenru padavigaL tandOmenru
Comments