kSEtra mahO - Lyrics
- Sharanya naidu
- Apr 5, 2023
- 1 min read
Updated: Nov 20, 2024
kSEtra mahO
raagam: gambhIranATa
Aa:S G3 M1 P N3 S Av: S N3 P M1 G3 S
taaLam: Adi Composer: Ganapati Saccidananda. Language:
pallavi
kSEtra mahO gurukSEtra mahO kSEtra mahO gurukSEtra mahO sadgurukSEtra mahO (khaNDanaDai)
caraNam 1 gurudEva nijavAsa makhilApa daghanAsha mastyahO vistarEt svastyahO tatraiva vasatAm hi sukrtAtmanAm citraissuyOgaishca viditAtmanAm caraNam 2 janarOga hati ratra janirOga hrti ratra vidyatE kim kim na padyatE yatraiva surabhUruDabhi vardhatE pAtrAya gurupAda mAdhyAyatE caraNam 3 japalEsha miha nUnam upayukta mapi bhUri phalati bhOh bahuguNam jvalati bhOh kim citramiha sarvadEvAtmikA prAncatprabhA bhAti gururUpikA caraNam 4 yadi nAstikOpyatra pada mAnyasEttasya nanu takSaNAt nissarEt guruvIkSaNAt hrdayAntarOdbuddha hari kIrtanam vadanA dayatnEna sahanartanam caraNam 5 iha vEdanidhirasti bahu shAstra khanirasti nistulA bhaktESu satphalA gurudEva sangIta sammishritA paramAjnatAnAsha vidhi vishrutA caraNam 6 vimatAshca gurugAna mamrtAbdhi riti kE na manvatE mOha mA tanvatE ya danhatam nAda matikOmalam tadahO gurOrgAna janana sthalam caraNam 7 itara vaidyAsAdhya vitata rOgAnIka bhAginAm duhkhaika bhOginAm idam auSadham duhkha nirvApaNam yadiha kSaNam pAda nikASEpaNam caraNam 8 iha yOgabalam asti bahu siddhirapi cAsti bhujyatAm janahitE yujyatAm shrI vishvaprArthanA shubhamandirE shrI saccidAnanda padasundarE
Comments