jaya jaya kALi jaya
raagam: dharmavati
Aa:S R2 G2 M2 P D2 N3 S Av: S N3 D2 P M2 G2 R2 S
taaLam: Adi Composer: Ganapati Saccidananda. Language:
pallavi
jaya jaya kALi jaya jaya lakSmI jaya jaya vNIi jaya nityam
caraNam 1 guruvara guptE ciratara dIptE shiva paratrptE shrImAtAh nirupama shaktE satata viviktE munijana saktE shrImAtAh caraNam 2 mUlAdhArE tvam suptA padmATavyAm paridIptA madhyama nADi mArgaratA tathyAm padavIm samupagatA caraNam 3 shruticaya gItE?mati mapayAtE yatikhirupEtE shrImAtah mayi suvinItE prasuratu mahitE nanu karuNA tE? shrImAtah caraNam 4 jIvE jIvE jIvastvam EkAnEkA bhAsi tvam- njAtE tattvE? kAsi tvam sOham sAham cAham tvam caraNam 5 anugata dIpE avagati rUpE akhila durApE shrImAtah asura pratIpE apahata pApE amrta sugOpE shrImAtah caraNam 6 shrIcakrE tvam bindurasi dEhE cAmrta sindhurasi lOkEnante mErurasi sA tvam saccidAnandAsi
Comments