dhImta dhimita
raagam: hindOLa
Aa:S G2 M1 D1 N2 S Av: S N2 D1 M1 G2 S
taaLam: Adi Composer: K.N.Dandayudapani Pillai Language:
pallavi
dhImta dhimita tOmta dhImta dhImta dhIm tajham jham taNam Nam takiTa
anupallavi
dhIm tarikiTatOm tomtarikiTatOm dhImtari tOmtari namtari kiTataka dhImta jhaNuta jham takajham tOmta dhimita Nam takaNam takata jhaNuta dhimita kiTata tattit-taLAngu tOm takatiku tadingiNatom dhittaLAngu tOm takatiku tadingiNatOm taLAngu tOm takatiku tadingiNatom
caraNam iDadu pAdam tUkki tA tai enru naTanamADum haranE unadu tiruvaDiyaik-kANa Aval koNDEn enadu uDalum uyirum nIyallavO paranE tAm takundari sa ni dha ma kukundarita jham taNaNam dha ma mA dhimita tajham ni sa* ga* sa* ni taNum ma dha sa* ni dha gatim ga ma dha ma ga tatOm ma ga ma dha ni tAku jEku taka dhA ma ga sa taNaku jhaNaku taka dha ma ni dha kukutajham tarita jhaNu sa* ga* ma* tattittAm dha ni sa* ga* sa* dhittAm ma dha sa* ni dha tAm ga sa *ni sa ga
Comments